Wednesday 25 September 2019

Gitarthasara



The Essence of the GItA- gItArthasAra
                                                || गीतार्थसार||
तस्मत् सर्वेशु कालेषु योगयुक्तोभवर्जुन (.२७) स्थितधी:निरुच्यते |
 नमो नारायणाय |
 नारायणः परोव्यक्तादंडमव्यक्त संभवम्। अंड्स्यांतस्त्विमे लोकः सप्तद्वीप मोदिनि॥
    The teachings of Lord Shree Krishna, as found in the gItA, may be summed up in the following:
    From whom this universe emanates, by whom it is sustained after it came into  existence, and, in whom it finally merges  is That (‘tat’) the Brahmn; ‘That’ is to be known. (Taittiriya Upanishad).
यत्र योगीश्वर क्रिष्णो यत्र पार्थो धनुर्धरः। तत्र ष्री विजयोर्भोतिर्ध्रुवानीतिर्मतिर्मम॥ (१८. ६८)
yatra yogīśvara kriṣṇo yatra pārtho dhanurdharaḥ |
tatra ṣrī vijayorbhootirdhruvānītirmatirmama || [18. 68]
कर्मण्येवधिक्रस्ते म् फलेषु कदाचन(.४७)
karmaṇyevadhikAraste mA phaleṣu kadAcana || (2. 47)
त्रैगुण्यविषय्वेद निस्त्रैगुण्योभवार्जुन (. ४५)
traiguṇya viṣayAveda nistraiguṇyobhavArjuna || (2-45)
लभंते ब्रह्मनिर्वाणम्रुषयः क्षीणकल्मषा। इन्नद्धैधा यात्त्मानः असर्वभुतहितेरताः॥ (. २५)
labhaṁte brahmnirvAṇamru^ṣayaḥ kṣīṇakalmaṣā |
innaddhaidhā yAttmAnaḥ asarvabhutahiteratāḥ || (5-25)
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥ (. ५०)
tasmādyogāya yujyasva yogaḥ karmasu kauśalam || (2-50)
ध्यायतो विषयान् पुंसः संगस्तेशुपजायते संगात् संजायते कामः  कामात् क्रोधोभिजायते॥
dhyāyato viṣayān puṁsaḥ saṁgasteśupajāyate |
saṁgāt saṁjāyate kāmaḥ  kāmāt krodhobhijāyate |
क्रोधाद्भवति सम्मोहः सम्मोहात् स्म्रुतिविभ्रमः।स्म्रुतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।
krodhādbhavati sammohaḥ sammohāt smrutivibhramaḥ |
smrutibhraṁśāt buddhināśo buddhināśātpraṇaśyati |
रागद्वेशविमुक्तैस्तु विषयानिंद्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥ (. ६२-६४)
rāgadveśavimuktaistu viṣayāniṁdriyaiścaran
ātmavaśyairvidheyātmā prasādamadhigaCcati || (2. 62-64)
स्थितप्रज्न्यस्य काभाषा? स्थितधीः किं प्रभाषेत किमासीत व्रजेत किं (. ५४)
sthitapradnyasya kAbhAṣā?
sthithadhīḥ kiṁ prabhāṣeta kimāsīta vrajeta kiṁ ||  (2. 54)
निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् (. ४५)
nirdvaṁdvo nityasattvastho niryogakṣema ātmavān || (2. 45)
तपस्विभ्योधिकोयोगि: तस्मात् योगिर्भवार्जुन (-४६)
tapasvibhyodhikoyogihtasmAtyogirbhavArjuna||(6-46) Rk veda 1-158. 6)
मनुष्याणां सहस्रेषु श्चिद्यतति सिद्धये। यततामै सिद्धानां श्चिन्मां वेत्ति तत्त्वतः। ( . )
manuṣyāṇāṁ sahasreṣu kaṣcidyatati siddhaye |
yatatāmai siddhānāṁ kaṣcinmaṁ vetti tattvataḥ | (7. 3)
अहमात्मा गुडाकेष सर्वभूताश्रयस्थिता। (१०. २०)
ahamātmā guḍākeṣa sarvabhūtāśrayasthitā | (10.20)
उद्धारेदात्मना आत्मानां नात्मनमवसादयेत् (. )
uddhāredātmanā ātmānāṁ nātmanamavasādayet | (6. 5)
योगयुक्तो विशुद्धात्म विदेतात्मा जितेंद्रियः। (.)
yogayukto viśuddhātma videtātmā jiteṁdriyaḥ | (6. 7)
मन्मनाभव मद्भक्तो . . .    (.३४)
manmanā bhava madbhakto . . .  | |   (9. 34)
तस्मत् सर्वेशु कालेषु योगयुक्तोभवर्जुन (. २७)
tasmat sarveśu kāleṣu yogayuktobhavarjuna  | ( 8. 27)
सांख़्ययोगो प्रुथक्भालाः प्रवदंति पंडिताः। (.  )
sāṁkhyayogou pruthakbhālāḥ pravadaṁti na paṁḍitāḥ | (5.  4)
यच्चापि सर्वभूतानाम् बीजं तदहमर्जुन (१०. ३९)
yaccāpi sarva bhūtānām bījaṁ tadahamarjuna | (10. 39)
त्रैगुण्या विषयावेदा निस्त्रैगुण्योभवार्जुना (.  ४५)
traiguṇyā viṣayāvedā nistraiguṇyobhavārjunā | (2. 45)
यदायदा हि  धर्मस्य ग्लनिर्भवति भारत अभ्युत्थानमधर्मस्य तदत्मनं स्रुजम्यहम्॥ (. )
yadāyadā hi  dharmasya glanirbhavati bhārata |
abhyutthānamadharmasya tadaātmanaṁ srujamyaham ||( 4. 7)
किं ब्रह्मा किम्ध्यात्मं किं कर्म पुरुषोत्तम। ( . )
kiṁ brahmā kimdhyātmaṁ kiṁ karma puruṣottama | (8. 1)
इदं तुत् ये गुह्यतम् प्रवक्ष्याम्यनुसुयनः। (. )
idaṁ tut ye guhyatam pravakṣyāmyanusuyanaḥ | (9. 1)
ओम् तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्म्रुतः। (१७. २३)
om tatsaditi nirdeśo brahmaṇastrividhasmrutaḥ | (17.  23)
ज्ञनयज्ञस्य चाप्यन्ये यजंतो मामुपासते।(. १५)
dnyanayadnyasya cāpyanye yajaṁto māmupāsate | (9. 15)
किं कर्म किं अकर्मेति कवयोप्यत्र मोहिता। (.  १४)
kiṁ karma kiṁ akarmeti kavayopyatra mohitā | (4. 14)
ज्ञ दान तपः कर्म त्याज्यं कार्यम्वतत्।(१८. )
yadnya dāna tapaḥ karma na tyājyaṁ kāryamvatat |(18. 5)
ऊर्ध्वमुलमधःशाख़मष्वत्थं प्राहुरव्ययं। (१५. )
ūrdhvamulamadhaḥśāhakhamaṣvatthaṁ prāhuravyayaṁ || ( 15. 1)
अष्वत्थमेनं सुविरुढमुलमसंगस्त्रेण ध्रुढेन इत्वा।| (१५. )
aṣvatthamenaṁ suviruḍhamulamasaṁgastreṇa dhruḍhena itvā | (15.3)
ममेवांशो जीवलोके जीवउतस्सनातनः  (१५.  )
mamevāṁśo jīvaloke jīvautassanātanaḥ  | (15. 7)
अंतकाले मामेव स्मरन् मुक्त्वा कळेवरम्।| (. )
aṁtakāle ca māmeva smaran muktvā kaḻevaram |(8.  5)
कामक्रोधविमुक्तानाम् यतीनाम् यतचेतसाम्।लभंते ब्रह्मनिर्नाणम्रुष्यःक्षीणकल्मषः।
 इन्नद्वैषा यतात्मनः सर्बभुतेहित रताः॥ (. २६)
उद्धरेदात्मनत्मानम् नात्मानमवसादयेत्।आम्तैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ (. )
ये तु सर्वाणि कर्माणि मयि सन्यस्त मत्पराः।अनन्येनैव योगेन मां ध्यायंत उपासते॥
तेषमहं समुद्धर्ता म्रुत्युसंसरसगरात्।भवामि चिरत्पार्थ मय्यावेशितचेतसाम्। (१२. - )
सर्वकर्मण्यपि सद् कुर्विनो मद्युप्रया | मत्प्रसादवाप्नोतिवातसंपदमव्ययम्॥ (१८. ५६)
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः (१८. ६६)
अनन्याश्चिंतयंतो माम् ये जनाः पर्युपासते तेशाम् नित्यभियुक्तानाम् योगक्षेमं वहाम्यहम्॥
ananyāściṁtayaṁto mām ye janāḥ paryupāsate |
teśām nityabhiyuktānām yogakṣemaṁ vahāmyaham || (9. 21).   

No comments:

Post a Comment